नारद पंचरात्र में वर्णित श्री कृष्ण स्तवराज

श्रीकृष्णस्तवराज | श्रीनारदपञ्चरात्रे श्रीकृष्णस्तवराजः | नारद पंचरात्र में वर्णित श्री कृष्ण स्तवराज | श्री नारद जी द्वारा की गयी श्री कृष्ण की स्तुति 

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

नारद पंचरात्र में वर्णित श्री कृष्ण स्तवराज

श्रीकृष्णस्तवराज श्रीमहादेव उवाच ।

श्रृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् ।

यज्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥ १॥

नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता ।

सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ॥ २॥

 

Shri krishna stavraj in narad panchratra

 

श्रीनारद उवाच ।

प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने ।

तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३॥

अज प्रसीद भगवन्नमितद्युतिपञ्जर ।

अप्रमेयं प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ ४॥

स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।

अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ ५॥

प्रसीद तुङ्गतुङ्गानां प्रसीद शिवशोभन ।

प्रसीद गुणगम्भीर गम्भीराणां महाद्युते ॥ ६॥

प्रसीद व्यक्तं विस्तीर्णं विस्तीर्णानामगोचर ।

प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ७॥

गुरोर्गरीयः सर्वेश प्रसीदानन्त देहिनाम् ।

जय माधव मायात्मन् जय शाश्वतशङ्खभृत् ॥ ८॥

जय शङ्खधर श्रीमन् जय नन्दकनन्दन ।

जय चक्रगदापाणे जय देव जनार्दन ॥ ९॥

जय रत्नवराबद्धकिरीटाकान्तमस्तक ।

जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ १०॥

नमस्ते नरकाराते नमस्ते मधुसूदन ।

नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११॥

नमः पापहरेशान नमः सर्पभवापह ।

नमः सम्भूतसर्वात्मन्नमः सम्भृतकौस्तुभ ॥ १२॥

नमस्ते नयनातीत नमस्ते भयहारक ।

नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३॥

नमश्चिन्मूर्तिभेदेन सर्गस्थित्यन्तहेतवे ।

विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४॥

चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ ।

विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५॥

नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मिरूपिणे ।

भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥ १६॥

पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया ।

देवेश कर्म सर्वं मे भवेदाराधनं तव ॥ १७॥

इति हवनजपार्चाभेदतो विष्णुपूजा-

नियतहृदयकर्मा यस्तु मन्त्री चिराय ।

स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा

जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८॥

गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् ।

गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥ १९॥

प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।

धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमः ॥ २०॥

इति श्रीनारदपञ्चरात्रे श्रीकृष्णस्तवराजः सम्पूर्णः ॥

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!