Shri Krishnashtakam by shri Kevalram

Shri Krishnachandrashtakam by ShriKevalram| श्रीकेवलराम द्वारा रचित कृष्णचंद्राष्टकम| कृष्णचन्द्राष्टकम् | वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ| श्रीकेवलरामविरचितं कृष्णचन्द्राष्टकं| कृष्णाष्टकम | Krishna chandrashtakam | Krishnashtakam | Krishnachandrashtakam composed by shri Kevalram | Shri Kevalram virachitm krishna chandra astakam| Shri Krishna Chandra Ashtakam Lyrics in Hindi| Shri Krishna Chandra Ashtakam Lyrics in English | Shri Krishna Chandra Ashtakam| Sri Krishna Chandra Ashtakam Sanskrit Lyrics| Shri Krishnachandrashtakam hindi lyrics| श्री कृष्ण अष्टकम | श्री कृष्ण चंद्र अष्टकम | shri krishnachandrashtakam| श्री कृष्णचंद्राष्टकम | Vanbhuvi vihrantau tacchavim varnyanto

Subscribe on Youtube:The Spiritual Talks

Follow on Pinterest:The Spiritual Talks

 

 

Shri Krishnashtakam by shri Kevalram

 

 

 

वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ

सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ ।

उपयमुनमटन्तौ वेणुनादं सृजन्तौ

भज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥

 

Vanbhuvi vihrantau tacchavim varnyantau

suhridmanusarantau durhridam soodyantau

upyamunmatantau venunaadam srijantau

bhaj hriday hasantau ramkrishnau lasantau.1

 

कलयसि भवरीतिं नैव चेद्भूरिभूतिं

यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् ।

जहिहि मुहुरनीतिं जायमानप्रतीतिं

कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ २॥

 

Kalyasi bhavreetim naiv chedbhooribhootim

yamkritnigraheetim tarhi kritva vineetam

jahihi muhuraneetim jaayamaanprateetim

kuru madhuripugeetim re mano maanyageetim.2

 

द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं

सदसि परिभवन्तं लीलया हन्त सान्तम् ।

स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं

सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ ३॥

 

Dvip-parivridhh-dantam yah samutpaatya saantam

sadasi paribhavantam leelaya hant saantam

svajanam sukh yantam kans maaradbhramantam

sakalhridi vasantam chintayaami prabhum tam.3

 

करधृतनवनीतः स्तेयतस्तस्य भीतः

पशुपगणपरीतः श्रीयशोदागृहीतः ।

निखिलनिगमगीतः कालमायाद्यभीतः

कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥ ४॥

 

Kardhrit navneetah steyatastasya bheetah

pashupgannpareetah shriyashodagriheetah

nikhil nigam geetah kaal maayadhya bheetah

kanak sadupveetah shrishukaadi prateetah.4

 

सकलजननियन्ता गोसमूहानुगन्ता

व्रजविलसदनन्ताभीरुगेहेषु रन्ता ।

असुरनिकरहन्ता शक्रयागावमन्ता

जयति विजयियन्ता वेदमार्गाभिमन्ता ॥ ५॥

 

sakal jan niyanta go samoohaanugantaa

vrajvilasadnantaabheerugeheshu rantaa

asurnikarhantaa shakrayaagaavamantaa

jayati vijayiyantaa vedmaargabhimantaa.5

 

सुकृतिविहितसेवो निर्जितानेकदेवो

भवविधिकृतसेवः प्रीणिताशेषदेवः ।

स्म नयति वसुदेवो गोकुलं यं मुदे वो

भवतु स यदुदेवः सर्वदा वासुदेवः ॥ ६॥

 

Sukritivihitsevo nirjitaanekdevo

bhav vidhi krit sevah preenitaashesh devah

sma nayati vasudevo gokulam yam mude vo

bhavatu sa yadudevah sarvada vasudevah.6

 

करकजधृतशैले प्रोल्लसत्पीतचैले मय् बे

चोर्रेच्त् रुचिरनवघनाभे शोभने पद्मनाभे ।

विकचकुसुमपुञ्जे शोभमाने निकुञ्जे

स्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः ॥ ७॥

 

Karkajdhritshaile prollasatpeetchaile maya be

chor-rechat ruchirnavghanaabhe shobhane padmnaabhe

vikach-kusum-punje shobhmaane nikunje

sthitvati kuru chetah preetimanyatra netah.7

 

विषयविरचिताशे प्राप्तसंसारपाशे-

ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे ।

सुकृतकृतिविहीने श्रीहरे भक्तिहीने

मयि कृतय समन्तौ केवले दीनजन्तौ ॥ ८॥

 

vishay virchitaashe praapt sansaar paashe

anvagat nijroope srisht karmanyapoope

sukrit kriti viheene shrihare bhaktiheene

mayi kritay samantau kevale deenjantau.8

 

इति श्रीकेवलरामप्रणीतं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ।

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!