Gopal Akshay Kavach

Gopal Akshay Kavach| श्री गोपाल अक्षय कवचम् | Gopal Akshay Kavacham| गोपाल अक्षय कवच | ब्रह्मसंहितोक्तं श्रीगोपालाक्षयकवचं | ब्रह्म संहिता में वर्णित श्री गोपाल अक्षय कवच | गोपाल कवच | Gopal Kavach | Shri Gopal Kavach | श्री गोपाल कवच | इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् । श्री गोपाल अक्षय कवच हिंदी लिरिक्स | Shri Gopal Akshay Kavach sanskrit Lyrics|गोपालाक्षय कवचम् For Protection|

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

 

Gopal Akshay Kavach

 

 

 

।। श्री गणेशाय नमः ।।

।। श्रीनारद उवाच ।।

 

इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् ।

अक्षयं कवचं नाम कथयस्व मम प्रभो ।। 1 ।।

यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् ।

 

।। ब्रह्मोवाच ।।

 

श्रृणु पुत्र ! मुनिश्रेष्ठ ! कवचं परमाद्भुतम् ।। 2 ।।

इन्द्रादि-देव वृन्दैश्च नारायण मुखाच्छ्रतम् ।

त्रैलोक्य-विजयस्यास्य कवचस्य प्रजापतिः ।। 3 ।।

ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः ।

 

विनियोगः-

 

ॐ अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य प्रजापतिऋर्षिः,

अनुष्टुप्छन्दः, श्रीनारायणः परमात्मा देवता,

 

धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः ।। 4 ।।

 

ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः ।

वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः ।। 5 ।।

 

वाम पार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः ।

बाहुमूले वासुदेवो हृदयं च जनार्दनः ।। 6 ।।

 

कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम् ।

कर्णौ मे माधवः पातु हृषीकेशश्च नासिके ।। 7 ।।

 

नेत्रे नारायणः पातु ललाटं गरुडध्वजः ।

कपोलं केशवः पातु चक्रपाणिः शिरस्तथा ।। 8 ।।

 

प्रभाते माधवः पातु मध्याह्ने मधुसूदनः ।

दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः ।। 9 ।।

 

पूर्वस्यां पुण्डरीकाक्षो वायव्यां च जनार्दनः ।

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।। 10 ।।

 

तव स्नेहान्मयाऽऽख्यातं न वक्तव्यं तु कस्यचित् ।

कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ।। 11 ।।

 

देवा मनुष्या गन्धर्वा यज्ञास्तस्य न संशयः ।

योषिद्वामभुजे चैव पुरुषो दक्षिणे भुजे ।। 12 ।।

 

विभ्रुयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।

कण्ठे यौ धारयेदेतत् कवचं मत्स्वरूपिणम् ।। 13 ।।

 

युद्धे जयमवाप्नोति द्यूते वादे च साधकः ।

सर्वथा जयमाप्नोति निश्चितं जन्मजन्मनि ।। 14 ।।

 

अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत् ।

सर्वताप प्रमुक्तश्च विष्णुलोकं स गच्छति ।। 15 ।।

 

 

।। इति ब्रह्मसंहितोक्तं श्रीगोपालाक्षयकवचं सम्पूर्णम् ।।

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!