ब्रह्माण्ड-पावन श्रीकृष्ण कवच

Shree Krishna Brahmand Kavach| Shri Krishna Brahmand Kavach| Brahmand Paavan Shri Krishna Kavach | श्री कृष्ण ब्रह्माण्ड कवच | सर्व-सिद्ध-प्रद ब्रह्माण्ड-पावन श्रीकृष्ण कवच| ब्रह्माण्ड-पावन श्रीकृष्ण कवच| Krishna Kavach Lyrics | Shri Vishnu kavacham from  Brahmavaivarta Purana|श्रीविष्णुकवचं | ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गते वर्णितम् | ब्रह्म वैवर्त पुराण में वर्णित श्री कृष्ण ब्रह्माण्ड कवच | कृष्ण कवच लिरिक्स| Krishna Kavach Lyrics | श्री कृष्ण कवच करे आपकी रक्षा| Shri Krishna Kavach in hindi | Shri Krishna Kavach Hindi and Sanskrit lyrics | Shri Krishna Brahmand Kavach in Hindi And Sanskrit | Shri Krishna Brahmand Kavach Hindi and Sanskrit Lyrics 

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

 

Shri Krishna Brahmand Kavach

 

 

 

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् – एकोनविंशोऽध्यायः

विष्णुशंकरस्तोत्रकथनम् 

 

 

शौनक उवाच ।।

 

किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ।

दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥८॥

 

द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ।

दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥९॥

 

तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ।

शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥१०॥

 

सौतिरुवाच ।।

 

तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ।

तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥११॥

 

ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।

इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥१२॥

 

पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ।

पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥१३॥

 

ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ।

मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥१४॥

 

अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ।

पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥१५॥

 

शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले ।

धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥१६॥

 

ब्रह्मोवाच ।।

 

राधाकान्त महाभाग ! कवचं यत् प्रकाशितं ।

ब्रह्माण्ड-पावनं नाम, कृपया कथय प्रभो  ।। 1

 

ब्रह्माजी बोले – हे महाभाग ! राधा-वल्लभ ! प्रभो ! ‘ब्रह्माण्ड-पावन’ नामक जो कवच आपने प्रकाशित किया है, उसका उपदेश कृपा-पूर्वक |1

 

मां महेशं च धर्मं च, भक्तं च भक्त-वत्सल ।

त्वत्-प्रसादेन पुत्रेभ्यो, दास्यामि भक्ति-संयुतः ।। 2

 

मुझको, महादेव जी को तथा धर्म को दीजिए । हे भक्त-वत्सल ! हम तीनों आपके भक्त हैं । आपकी कृपा से मैं अपने पुत्रों को भक्ति-पूर्वक इसका उपदेश दूँगा ।। 2

 

 

ब्रह्माण्ड-पावन श्रीकृष्ण कवच

 

 

।। श्रीकृष्ण उवाच ।।

 

श्रृणु वक्ष्यामि ब्रह्मेश ! धर्मेदं कवचं परं ।

अहं दास्यामि युष्मभ्यं, गोपनीयं सुदुर्लभम् ।। 1

 

श्रीकृष्ण ने कहा –हे ब्रह्मन् ! महेश्वर ! धर्म ! तुम लोग सुनो ! मैं इस उत्तम ‘कवच’ का वर्णन कर रहा हूँ । यह परम दुर्लभ और गोपनीय है ।

 

यस्मै कस्मै न दातव्यं, प्राण-तुल्यं ममैव हि ।

यत्-तेजो मम देहेऽस्ति, तत्-तेजः कवचेऽपि च ।। 2

 

 इसे जिस किसी को भी न देना, यह मेरे लिए प्राणों के समान है । जो तेज मेरे शरीर में है, वही इस कवच में भी है ।

 

कुरु सृष्टिमिमं धृत्वा, धाता त्रि-जगतां भव ।

संहर्त्ता भव हे शम्भो ! मम तुल्यो भवे भव ।। 3

 

हे ब्रह्मन् ! तुम इस कवच को धारण करके सृष्टि करो और तीनों लिकों के विधाता के पद पर प्रतिष्ठित रहो । हे शम्भो ! तुम भी इस कवच को ग्रहण कर, संहार का कार्य सम्पन्न करो और संसार में मेरे समान शक्ति-शाली हो जाओ ।

 

हे धर्म ! त्वमिमं धृत्वा, भव साक्षी च कर्मणां ।

तपसां फल-दाता च, यूयं भक्त मद्-वरात् ।। 4

 

 हे धर्म ! तुम इस कवच को धारण कर कर्मों के साक्षी बने रहो । तुम सब लिग मेरे वर से तपस्या के फल-दाता हो जाओ ।

 

ब्रह्माण्ड-पावनस्यास्य, कवचस्य हरिः स्वयं ।

ऋषिश्छन्दश्च गायत्री, देवोऽहं जगदीश्वर ।। 5

 

इस ‘ब्रह्माण्ड-पावन’ कवच के ऋषि स्वयं हरि हैं, छन्द गायत्री है, देवता मैं जगदीश्वर श्रीकृष्ण हूँ।

 

धर्मार्थ-काम-मोक्षेषु, विनियोगः प्रकीर्तितः ।

त्रि-लक्ष-वार-पठनात्, सिद्धिदं कवचं विधे ।। 6

 

तथा इसका विनियोग धर्म, अर्थ, काम और मोक्ष हेतु है । हे विधे ! ३ लाख बार ‘पाठ‘ करने पर यह ‘कवच’ सिद्ध हो जाता है ।

 

यो भवेत् सिद्ध-कवचो, मम तुल्यो भवेत्तु सः ।

तेजसा सिद्धि-योगेन, ज्ञानेन विक्रमेण च ।। 7

 

जो इस कवच को सिद्ध कर लेता है, वह तेज, सिद्धियों, योग, ज्ञान और बल-पराक्रम में मेरे समान हो जाता है।

 

।। मूल-कवच-पाठ ।।

 

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

 

विनियोगः

ॐ अस्य श्रीब्रह्माण्ड-पावन-कवचस्य श्रीहरिः ऋषिः, गायत्री छन्दः, श्रीकृष्णो देवता, धर्म-अर्थ-काम-मोक्षेषु विनियोगः ।

 

ऋष्यादि-न्यासः

श्रीहरिः ऋषये नमः शिरसि,

गायत्री छन्दसे नमः मुखे,

श्रीकृष्णो देवतायै नमः हृदि,

धर्म-अर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वांगे ।

 

मूल कवच:

 

प्रणवो मे शिरः पातु, नमो रासेश्वराय च ।

भालं पायान् नेत्र-युग्मं, नमो राधेश्वराय च ।। 1

 

कृष्णः पायात् श्रोत्र-युग्मं, हे हरे घ्राणमेव च ।

जिह्विकां वह्निजाया तु, कृष्णायेति च सर्वतः ।। 2

 

श्रीकृष्णाय स्वाहेति च, कण्ठं पातु षडक्षरः ।

ह्रीं कृष्णाय नमो वक्त्रं, क्लीं पूर्वश्च भुज-द्वयम् ।। 3

 

नमो गोपांगनेशाय, स्कन्धावष्टाक्षरोऽवतु ।

दन्त-पंक्तिमोष्ठ-युग्मं, नमो गोपीश्वराय च ।। 4

 

ॐ नमो भगवते रास-मण्डलेशाय स्वाहा ।

स्वयं वक्षः-स्थलं पातु, मन्त्रोऽयं षोडशाक्षरः ।। 5

 

ऐं कृष्णाय स्वाहेति च, कर्ण-युग्मं सदाऽवतु ।

ॐ विष्णवे स्वाहेति च, कंकालं सर्वतोऽवतु ।। 6

 

ॐ हरये नमः इति, पृष्ठं पादं सदऽवतु ।

ॐ गोवर्द्धन-धारिणे, स्वाहा सर्व-शरीरकम् ।। 7

 

प्राच्यां मां पातु श्रीकृष्णः, आग्नेय्यां पातु माधवः ।

दक्षिणे पातु गोपीशो, नैऋत्यां नन्द-नन्दनः ।। 8

 

वारुण्यां पातु गोविन्दो, वायव्यां राधिकेश्वरः ।

उत्तरे पातु रासेशः, ऐशान्यामच्युतः स्वयम् ।

सन्ततं सर्वतः पातु, परो नारायणः स्वयं ।। 9

 

।। फल-श्रुति ।।

इति ते कथितं ब्रह्मन् ! कवचं परमाद्भुतं ।

मम जीवन-तुल्यं च, युष्मभ्यं दत्तमेव च ।।

 

 

।। इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ।।

श्री कृष्ण ब्रह्माण्ड कवच विशेष

 

यदि आप अपने शरीर के सभी रोगों से मुक्त होना चाहते है तो श्री कृष्ण ब्रह्माण्ड कवच से बहुत लाभ मिलता है, मनोवांछित कामना पूर्ण होती है, यह स्तोत्र शीघ्र ही फल देने वाला है ।

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!