Vishnu Sahasranama English Lyrics | Vishnu Sahasranamam Stotram
Subscribe on Youtube: The Spiritual Talks
Follow on Pinterest: The Spiritual Talks
Vishnu sahasranama English Lyrics with meaning – The Spiritual Talks (the-spiritualtalks.com)
Vishnu Sahasranama English Lyrics with meaning
Along with Lord Brahma and Shiva, Lord Vishnu is one of the most important gods in the Hindu Pantheon. Lord Vishnu is known as the preserver and guardian of men because he protects the order of dharma and the created universe. He appears on Earth in various incarnations to fight demons so the cosmic harmony on the planet remains balanced. Lord Shri Vishnu ji is the maintainer of this world. He nurtures all the living beings of this universe. There is always auspicious result of his worship and praise.
It’s been scientifically proved that chanting Vishnu Sahasranamam cures one of depression, stress,anxiety and improves memory power.
But if you can’t chant it, just saying Ram Ram would be sufficient. Chant it as much as you can.
When you are in your bed and chanting his name, Ram sits and listens . When you are sitting and chanting his name, he stands up and listens. When you stand up and chant, he dances with joy and listens to you. And when you are chanting it often, he just opens the door of Vaikuntha for you.
Shuklaambar-dharam vishnum
shashi-varnam chatur-bhujam |
Prasann-vadanam dhyaayet
sarv-vighnop-shaantaye || 1 ||
Yasya dvirad-vaktraadyah
paari-shadyah parah shatam |
Vighnam nighnanti satatam
vishvaksenam tamaa-shraye || 2 ||
Vyasam vashishth naptaaram
shaktaih pautram kalmasham |
Parashar-aatmajam vande
shuk-taatam tapo-nidhim || 3 ||
Vyaasaya vishnuroopaya
vyasa roopaya vishnave |
Namo vai brahma nidhye
vashishthaya namo namaḥ || 4 ||
Avikaaraaya shuddhaya
nityaaya parmaatmane |
Sadaik roop roopaaya
vishnave sarv jishave || 5 ||
Yasya smaran-maatren
janm sansaar bandh-naat |
Vimuchyate namastasmai
vishnave prabh-vishnave || 6 ||
Om namo vishnave prabh-vishnave |
Shri Vaishampaayan uvacha –
Shrutva dharmaan sheshen
paavanani cha sarvashah |
Yudhishthirah shaant-navam
punare-vaabhya-bhaashat || 7 ||
Yudhisthir uvacha —
Kimekam daivatam loke kim
vaapyekam paraayanam |
Stuvantah kam kamar-chantah
praap-nuyur maanavah shubham || 8 ||
Yudhishthir asked
Ko dharmah sarv-dharmaa-
naam bhavtah parmo mataḥ |
Kim japan-muchyate jantur-
janm-sansaar-bandhanaat || 9 ||
Bhishma uvacha—
Jagat-prabhum dev-devam-
anantam purushottamam |
Stuvan nama-sahasren
purushah sat-totthitah || 10 ||
Bhishma replied:
Tamev chaarchayan-nityam
bhaktya purushamavyayam |
Dhyaayan stuvan namasyamscha
yajamaanastamev cha || 11 ||
Anaadi-nidhanam vishnum
sarv-lok-maheshvaram |
Lokaa-dhyaksham stuvan-nityam
sarv-duhkhadigo bhavet || 12 ||
Brahmanyam sarv-dharmagyam
lokaanaam keerti-vardhanam |
Lok-naatham mahad-bhootam
sarv-bhoot-bhavod-bhavam || 13 ||
Esh me sarv-dharma-nama
dharmo’dhiktamo matah |
Yad-bhaktya pundarikaaksham
stavairar-chen-narah sada || 14 ||
Paramam yo mahat-tejah
paramam yo mahat-tapah |
Paramam yo mahad-brahma
paramam yah paraayanam || 15 ||
Pavitraa-naam pavitram yo
mangalaanaam cha mangalam |
Daivatam devata-naam cha
bhoota-naam yo’vyayah pita || 16 ||
Yatah sarvaani bhootaani
bhavantyaadi-yugaa-game |
Yasmimscha pralayam yaanti
pun-rev yugakshaye || 17 ||
Tasya lok-pradhaanasya
jagan-naathasya bhoopate |
Vishnornaam-sahasram me
shrnu paap-bhayaapaham || 18 ||
Yaani naamaani gaunaani
vikhyaataani mahaatmanah |
Rshibhih parigeetaani taani
vakshyaami bhootaye || 19 ||
Rshir-naam-naam sahasrasya
ved-vyaaso mahamunih |
Chhando’nushtup tatha devo
bhagvaan devakisutah || 20 ||
Amrtaam-shood-bhaavo
beejam shaktirdevakinandanaḥ |
Trisama hridayam tasya
santyarthe viniyojyate || 21 ||
Vishnum jishnum mahavishnum
prabhavishnum maheshvaram |
Anek-rupa daityantam
namami puruṣottamam || 22 ||
Poorva-nyaasah
Shri Ved vyasa uvacha –
Om asya Shri-vishnor-divya-sahasranama-stotra-maha-mantrasya ||
Shri Ved Vyaaso bhagavan rishih |
Anushtup chhandah |
Shri-mahavishnuh paramatma shriman-narayano devta |
Amritaam-shood-bhavo bhanu-riti beejam |
Devakinandanah srishteti shaktih |
Udbhavah kshobhano deva iti paramo mantrah |
Shankh-bhrinnandaki chakreeti keelkam |
Sharngadhanva gadadhara ityastram |
Rathaang-paani-rakshobhya iti netram |
Trisaama saamgah saameti kavacham |
Anandam par-brahmeti yonih |
Rituh sudarshanah kaal iti digbandhah |
Shri Vishvaroop iti dhyānam |
Shri Maha-Vishnu-preet-yartham
sahasranaam jape viniyogah ||
|| Ath Nyasah ||
Om shirasi Ved Vyasa rishiye namah |
Mukhe anushtup-chhandase namah |
Hridi Shri Krishn parmaatm devtaayai namah |
Guhye amritaam shood-bhavo bhanu-riti beejaaya namah |
Paada-yor-devakinandanah srishteti shaktaye namah |
Sarvaange shankh bhrinnandaki chakreeti keelakaya namah |
Kar-sampute mam Shri Krishnpreetyarthe jape viniyogaaya namah |
Iti Rishayaadi nyasah ||
|| Ath Karanyasah ||
Om Vishvam Vishnur vashatkaar it-yangushtaabyaam namah |
Amritaam-shood-bhavo bhanu-riti tarjanibhyaam namah |
Brahmanyo brahm krid brahmeti madhyamaabhyaam namah |
Suvarn bindu rakshobhya ityanaamikaabhyaam namah |
Nimisho’nimishah shragveeti kanishthi kaabhyaam namah |
Rathaang paani rakshobhya iti kar tal kar prishhaabhyaam namah |
Iti karanyaasah ||
|| Ath Shadanga nyasah ||
Om Vishvam Vishnur vashatkaar iti hridyaaya namah |
Amritaam shood bhavo bhanuriti shirase namah |
Brahmanyo brahm krid brahmeti shikhaayai namah |
Suvarn bindurakshobhya iti kavachaaya namah |
Nimisho’nimishah sragveeti netra trayaaya namah |
Rathaang paani rakshobhya ityastraaya namah |
Iti Shadaang Nyaasah ||
Shri Krishn preetyarthe Vishnor divya sahasranaam jap maham Karishye iti sankalpah |
|| Ath Dhyānam ||
Ksheero dhanvat pradeshe shuci mani
Vilsat saikater maukti kaanaam|
Maalaak lriptaa sanasthah sphatik
Manini bhair maukti kair manditaangah |
Shubhrair bhrairad bhrairu pari
Virchitair mukt peeyush varshah|
Aanandi nah puneeyaadari nalin
Gadaa shankh paanir mukundah || 1 ||
Bhooh paadau yasya naabhir viyad
sur nilash Chandra sooryau cha netre|
Karna vaashah shiro-Dyaur mukh mapi
dahano yasya vaasteya mabdhih |
Antahstham yasya vishvam sur nar
khag gobhogi Gandharva daityaih |
Chitram ram ramyate tam Tribhuvan
vapusham Vishnu meesham namaami || 2||
Om Shaantaa kaaram bhujag
shayanam Padma naabham suresham|
Vishvaa dhaaram gagan sadrisham
Megh varnam shubhaangam |
Lakshmi kaantam kamal nayanam
Yogi bhir dhyaan gamyam|
Vande Vishnum bhav bhayaharam
Sarv lokaik naatham || 3 ||
Megh Shyaamam peet kausheya vaasam
Shri Vatsaankam kaustubhod bhaasitaangam |
Punyopetam pundari kaaya taaksham
Vishnum vande sarv lokaik naatham || 4 ||
Namah samast bhoota naamaadi
Bhootaaya bhoo bhrite |
Anek roop roopaaya
Vishnave prabh Vishnave || 5 ||
Sa-shankh chakram sa-kireet kundalam
Sa-peetvastram sar seeru hekshanam |
Sahaar vaksha sthal kaustubh shriyam
Namaami Vishnum shirsaa chaturbhurjam || 6 ||
Chaayayaam paarijatasya
hem sinhaasano pari|
Aasinamambud Shyam
maayataaksh malankritam |
Chandraananam chaturbaahum
shrivatsankit vakshasam|
Rukmini satyabhaamaabhyaam
sahitam krishnamaashraye || 7 ||
|| stotram ||
|| hariḥ om ||
Vishvam Vishur Vashatkaaro Bhoot-bhavya-bhavat-prabhuh |
Bhoot-krid Bhoot-bhrid Bhaavo Bhoot-aatma Bhoot-bhaavanah || 1 ||
Poot-aatma Parmaatma cha Muktaanaam-paramaa-gatih |
Avyayah Purushah Saakshi Kshetragyo‘kshar ev cha || 2 ||
Yogo Yog-vidaam-neta Pradhaan-Purusheshvarah |
Naar-singh-vapuh Shrimaan Keshavah Purushottamah || 3 ||
Sarvah Sharvah Shivah Sthaanur-Bhootaadir Nidhir-avyayah |
Sambhavo Bhaavno Bhartaa Prabhavah Prabhur Ishvarah || 4 ||
Svayambhooh Shambhur Adityah Pushkaraaksho Mahaasvanah |
Anaadi-nidhano Dhaata Vidhaata dhāturuttamaḥ || 5 ||
Aprameyo Hrishikeshah Padmanaabho’Marprabhuh |
Vishvakarma Manus-Tvashta Sthavishhah Sthaviro-dhruvaḥ || 6 ||
Agraahyah Shaashvatah Krishno Lohitaakshah Pratardanah |
Prabhutas Trik-kub-dhaama Pavitram Mangalam-param || 7 ||
Ishaanah Praandah Praano Jyeshthah Shreshthah Prajapatih |
Hiranyagarbho Bhoogarbho Madhavo Madhusoodanah || 8 ||
Ishvaro Vikrami Dhanvi Medhaavi Vikramah Kramah |
Anuttamo Duraadharshah Kritagya Kritir Aatmavaan || 9 ||
Sureshah Sharanam Sharma Vishvaretah Praja-bhavah |
Ahah Samvatsaro Vyaalah Pratyayah Sarvadarshanah || 10 ||
Ajah Sarveshvarah Siddhah Siddhih Sarvaadir-Achyutah |
Vrishaakapir-Ameyaatma Sarv-yog-vinihsritah || 11 ||
Vasur-Vasumanah Satyah Samaatma Sammitah Samah |
Amoghah Pundarikaaksho Vrishkarma Vrishakritih || 12 ||
Rudro Bahu-shira Babhrur-Vishvayonih Shuchi-shravah |
Amritah Shaashvat-Sthanur Vararoho Mahaa-tapah || 13 ||
Sarvagah Sarvavid-bhanur Vishvakseno Janaardanah |
Vedo Ved-vid Avyango Vedaango Ved-vit Kavih || 14 ||
Lokadhyakshah Suradhyaksho Dharmadhyakshah Kriakritah |
Chaturaatma Chaturvyoohas-Chaturdamashtrah-Chaturbhujah || 15 ||
Bhrajishnur Bhojanam Bhokta Sahishnur Jagadadijah |
Anagho Vijayo Jeta Vishvayonih Punarvasuh || 16 ||
Upendro Vamanah Praamshur-Amoghah Shuchir-Urjitah |
Ateendrah Samgrahah Sargo Dhritaatma Niyamo Yamah || 17 ||
Vedyo Vaidyah Sadayogi Veerhaa Madhavo Madhuh |
Ateendrayo Mahamaayo Mahotsaaho Mahabalah || 18 ||
Mahabuddhir Maha-veeryo Maha-Shaktir Maha-dyutih |
Anirdeshya-vapuh Shriman Ameyaatma Mahadridhrik || 19 ||
Maheshvaaso Mahibharta Shrinivasah Sataam-gatih |
Aniruddhah Suranando Govindo Govidaam-patih || 20 ||
Mareechir Damano Hamsah Suparno Bhujgottamah |
Hiranyanabhah Sutapah Padmanaabhah Prajapatih || 21 ||
Amrityuh Sarvadrik Simhah Sandhaata Sandhimaan Sthirah |
Ajo Durmarshanah Shaashta Vishrutaatma Surariha || 22 ||
Gurur Gurutamo Dhaam Satyah Satya-Parakramah |
Nimisho’Nimishah Shragvi Vachaspatir-udaar-dhih || 23 ||
Agranir Graamneeh Shriman Nyaayo Neta Sameeranah |
Sahasra-moordha Vishvaatma Sahasraakshah Sahasrapaat || 24 ||
Aavartano Nivrittaatma Samvritah Sam-pramardanah |
Ahah-Samvartako Vahnir Anilo Dharanidharah || 25 ||
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||
asaṁkhyeyo’prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṁkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||
vṛṣāhi vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||
subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraścandrāṁśurbhāskaradyutiḥ || 30 ||
amṛtāṁśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṁ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano’nalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||
yugādikṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||
iṣṭo’viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vasudevo bṛhadbhānurādidevaḥ purandaraḥ || 36 ||
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||
padmanābho’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ || 41 ||
vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ |
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||
rāmo virāmo virajo mārgo neyo nayo’nayaḥ |
vīraḥ śaktimatāṁ śreṣṭho dharmo dharmaviduttamaḥ || 43 ||
vaikunṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||
ṛtuḥ sudarśaṇaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||
vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
artho’nartho mahākośo mahābhogo mahādhanaḥ || 46 ||
anirviṇṇaḥ sthaviṣṭho’bhūrdharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 47 ||
yajña ijyo mahejyaśca kratuḥ satraṁ satāṁ gatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam || 48 ||
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīrabāhurvidāraṇaḥ || 49 ||
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṁśurvidhātā kṛtalakṣaṇaḥ || 51 ||
gabhastinemiḥ sattvasthaḥ siṁho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ || 53 ||
somapo’mṛtapaḥ somaḥ purujitpurusattamaḥ |
vinayo jayaḥ satyasaṁdho dāśārhaḥ sāttvatāṁpatiḥ || 54 ||
jīvo vinayitā sākṣī mukundo’mitavikramaḥ |
ambhonidhiranantātmā mahodadhiśayo’ntakaḥ || 55 ||
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satyadharmā trivikramaḥ || 56 ||
maharṣiḥ kamilācāryaḥ kṛtjño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakragadādharaḥ || 58 ||
vedhāḥ svāṅgo’jitaḥ kṛṣṇo dṛḍhaḥ saṁkarṣaṇo’cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanaḥ || 59 ||
bhagavān bhagahā”nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||
trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak |
saṁnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam || 62 ||
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||
anirvartī nivṛttātmā saṁkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāllokatrayāśrayaḥ || 65 ||
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā‘vidheyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho’pratirathaḥ pradyumno’mitavikramaḥ || 68 ||
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro’nanto dhanañjayaḥ || 70 ||
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ || 71 ||
mahākramo mahākarmā mahātejo mahoragaḥ |
mahākraturmahāyajvā mahāyajño mahāhaviḥ || 72 ||
stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||
manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||
bhūtāvāso vāsudevaḥ sarvāsunilayo’nalaḥ |
darpahā darpado dṛpto durḍharo’thāparājitaḥ || 76 ||
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||
eko naikaḥ savaḥ kaḥ kiṁ yat tatpadamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||
amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||
tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṁ varaḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 82 ||
samāvarto’nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 86 ||
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano’nilaḥ |
amṛtāṁśo’mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ || 87 ||
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho’dumbaro’śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||
sahasrarciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranadho’cintyo bhayakṛdbhayanāśanaḥ || 89 ||
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṁśo vaṁśavardhanaḥ || 90 ||
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||
dhanurdharo dharnuvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā‘niyamo’yamaḥ || 92 ||
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho’rhaḥ priyakṛt prītivardhanaḥ || 93 ||
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||
ananto hutabhugbhoktā sukhado naikajo’grajaḥ |
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ || 95 ||
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ || 96 ||
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁvaraḥ |
viddhattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||
anantarūpo’nantaśrīrjitamanyurbhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||
ādhāranilayo’dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||
pramāṇaṁ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ |
tattvaṁ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||
bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ || 104 ||
yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ |
yajñāntakṛd yajñaguhyamannamannāda eva ca || 105 ||
ātmayoniḥ svayaṁjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||
sarvapraharaṇāyudhaḥ om nama iti |
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇo viṣṇurvāsudevo’bhirakṣatu || 108 ||
śrī vāsudevo’bhirakṣatu om nama iti |
Phal Shruti
Bheeshm uvaca:
itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam || 1 ||
Thus was told by Bheeshma,
All the holy thousand names,
Of Kesava who is great.
ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet |
nāśubhaṁ prāpnuyāt kiñcit sōmutreha ca mānavaḥ || 2 ||
He who hears or sings,
It all without fail,
In all days of the year,
Will never get in to bad,
In this life and after.
vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavet |
vaiśyō dhanasamṛddhaḥ syāt śūdrassukhamavāpnuyāt || 3 ||
The Brahmin will get knowledge,
The kshatriya will get victory,
The vaisya will get wealth,
The shudra will get pleasures,
By reading these.
dharmārthī prāpnuyāddharmam arthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajām || 4 ||
He who seeks Dharma,
He who seeks wealth,
He who seeks pleasures,
He who seeks children,
Will all without fail,
Get what they want.
bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudevasya nāmnāmetat prakīrtayet || 5 ||
The Bhakta (devotee) who always waking up early getting clean and directing the mind in Vaasudeva , chants this SahasraNaam.
yaśaḥ prāpnōti vipulaṁ yāti prādhānyameva ca |
acalāṁ śriyamāpnōti śreyaḥ prāpnōtyanuttamam || 6 ||
One gets long fame of knowing great things, gets stable money, and gets unseconded Punya.
na bhayaṁ kvacidāpnōti vīryaṁ tejaśca viṁdati |
bhavatyarōgō dyutimān balarūpaguṇānvitaḥ || 7 ||
He never gets fears, and his valour and resplendence increases. He is freed of diseases and has a resplendence of lightning with strong body and qualities.
rōgārtō mucyate rōgādbaddhō mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||
Who is diseased is freed of diseases, who is in bondage is freed, a feared person is freed of fear, and an afflicted person is freed of problems.
durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 ||
The person who always reads this SahasraNaama with full devotion for Purushottama Vishnu , is easily freed from obstacles.
vāsudevāśrayō martyō vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||
Who is in refuge of Vaasudeva, and is utmostly devoted to Him, that mortal being is freed of all sins and attains the Supreme Brahman.
na vāsudevabhaktānāmaśubhaṁ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṁ naivōpajāyate || 11 ||
The devotees of Vasudeva the great,
Never fall into days that are difficult,
And never forever suffer,
Of birth, death, old age and fear.
imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātmāsukhakṣāmtiśrīdhṛtismṛtikīrtibhiḥ || 12 ||
He who sings these names with devotion,
And with Bhakthi,
Will get pleasure the great,
Patience to allure,
Wealth to attract,
Bravery and memory to excel.
na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |
bhavanti kṛtapuṇyānāṁ bhaktānāṁ puruṣōttame || 13 ||
The devotee of the Lord Purushottama,
Has neither anger nor fear,
Nor avarice and nor bad thoughts.
dyaussacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||
All this world of sun and stars,
Moon and sky, Sea and the directions,
Are but borne by valour the great,
Of the great god Vasudeva.
sasurāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 ||
All this world,
Which moves and moves not,
And which has devas, rakshasas and Gandharwas,
And also asuras and nagas,
Is with Lord Krishna without fail.
indriyāṇi manō buddhiḥ sattvaṁ tejō balaṁ dhṛtiḥ |
vāsudevātmakānyāhuḥ, kṣetraṁ kṣetrajña eva ca || 16 ||
The learned ones say,
That all the limbs,
Mind, wisdom, and thought,
And also strength, bravery, body and the soul,
Are full of Vasudeva.
sarvāgamānāmācāraḥ prathamaṁ parikalypate |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||
Rule of life was first born
And from it came Dharma,
And from it came Achyutha the Lord.
ṛṣayaḥ pitarō devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇōdbhavam || 18 ||
All the sages,
All the ancestors,
All the devas,
All the five elements,
All the pleasures,
All the luck,
All that moves,
All that does not move,
All came only,
From the great Narayana.
yōgō jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādikarma ca |
vedāśśāstrāṇi vijñānametatsarvaṁ janārdanāt || 19 ||
The art of Yoga
And the science of Sankhya.
The treasure of knowledge.
The divine art of sculpture.
And all Vedas and sciences,
All these came from Janardhana.
ekō viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ |
trīn–lōkānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||
Vishnu is many,
But He is one,
And he divides himself,
And exists in all beings,
That is in three worlds,
And rules all of them,
Without death and decay
imaṁ stavaṁ bhagavatō viṣṇōrvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 ||
He who desires fame and pleasure,
Should chant these verses, sung by Vyasa,
Of this great stotra of Vishnu without fail.
viśveśvaramajaṁ devaṁ jagataḥ prabhavāpyayam |
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam || 22 ||
|| na tē yāṁti parābhavam ōṁ nama iti ||
He will never fail,
Who sings the praise of the Lord,
Of this universe,
Who does not have birth,
Who is always stable,
And who shines and sparkles,
And has lotus eyes.
Om Nama He will not fail.
Arjuna uvāca
padmapatra viśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||
Arjuna said:
Oh God Who has eyes,
Like the petals of lotus,
Oh God, Who has a lotus,
On his stomach,
Oh God, Who has eyes,
Seeing all things,
Oh God, Who is the Lord,
Of all devas,
Please be kind,
And be shelter,To all your devotees,
Who come to you with love.
Srī Bhagavānuvāca
yō māṁ nāmasahasrēṇa stōtumicchati pāṁḍava |
sōhamēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||
|| stuta ēva na saṁśaya ōṁ nama iti ||
The Lord said:
He who likes, Oh Arjuna,
To sing my praise,
Using these thousand names,
Should know Arjuna ,
That I would be satisfied,
By his singing of,
Even one stanza ,
Without any doubt.
Om Nama without any doubt.
vyāsa uvāca
vāsanādvāsudēvasya vāsitaṁ tē jagatrayam |
sarvabhūtanivāsōsi vāsudēva namōstu tē || 25 ||
|| śrīvāsudēva namōstuta ōṁ nama iti ||
Vyasa said:
My salutations to you Vasudeva,
Because you who live in all the worlds,
Make these worlds as places ,
Where beings live,
And also Vasudeva,
You live in all beings,
As their soul.
Om Nama salutations to Vasudeva.
Pārvatyuvāca
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṁḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||
Parvathi said:
I am desirous to know oh Lord,
How the scholars of this world,
Will chant without fail,
These thousand names,
By a method that is easy and quick.
Iśvara uvāca
rīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāmatattulyaṁ rāmanāma varānanē || 27 || (Chant this shloka 3 times)
|| śrī rāmanāma varānana ōṁ nama iti ||
Lord Shiva said:
Hey beautiful one,
I play with Rama always,
By chanting Rama Rama and Rama,
Hey lady with a beautiful face,
Chanting of the name Rama ,
Is same as the thousand names.
Om Nama Rama Nama Rama.
Brahmōvāca
namōstvanaṁtāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭiyugadhāriṇē namaḥ || 28 ||
|| sahasrakōṭiyugadhāriṇē nama ōṁ nama iti ||
Brahma said:
Salutations to thee oh lord,
Who runs the immeasurable time,
Of thousand crore yugas,
Who has no end,
Who has thousand names,
Who has thousand forms,
Who has thousand feet,
Who has thousand eyes,
Who has thousand heads,
Who has thousand arms,
And Who is always there.
Om Nama He who runs thousand crore yugas.
sanjaya uvāca
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||
Sanjaya said:
Where Krisna, the king of Yogas,
And where the wielder of bow,
Arjuna is there,
There will exist all the good,
All the the victory,
All the fame ,
And all the justice.
In this world.
śrībhagavānuvāca
ananyāściṁtayaṁtō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||
Sri Bhagavan said:
I would take care,
Of worries and cares of Him,
Who thinks and serves me ,
Without any other Thoughts,
paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya saṁbhavāmi yugē yugē || 31 ||
To take care of Dharma,
To protect those who are good,
And to destroy all who are bad.
I will be born from time to time.
ārtā viṣaṇṇāḥ śithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavaṁti || 32 ||
If he who is worried,
If he who is sad,
If he who is broken,
If he who is afraid,
If he who is severely ill,
If he who has heard tidings bad,
Sings Narayana and Narayana,
All his cares would be taken care of.
Kaayena Vaacaa Manase-Indriyairvaa
Buddhy-Aatmanaa Va-Anusrta-Svabhaavaat |
Karoti Yad-Yat-Sakalam Parasmai
Naaraayannayeti Samarpayet-Tat ||
Whatever I do with the Body, Speech, Mind or the Sense Organs, either by discrimination of the Intellect, or by the deeper feelings of the Heart, or by the existing Tendencies of the Mind, I Do them All (i.e. Whatever work is to be done) without Ownership, and I Surrender them at the feet of Sri Narayana.
॥ Iti Shri Vishnordivyasahasranamastotram sampoornam॥
॥ Om Tat Sat ॥
Vishnu Sahasranama English Lyrics
Vishnu sahasranama English Lyrics with meaning – The Spiritual Talks (the-spiritualtalks.com)
Be a part of this Spiritual family by visiting more spiritual articles on:
For more divine and soulful mantras, bhajan and hymns:
Subscribe on Youtube: The Spiritual Talks
For Spiritual quotes , Divine images and wallpapers & Pinterest Stories:
Follow on Pinterest: The Spiritual Talks
For any query contact on:
E-mail id: thespiritualtalks01@gmail.com