Vishnu Sahasranama English Lyrics

Vishnu Sahasranama English Lyrics | Vishnu Sahasranamam Stotram 

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

Vishnu Sahasranama English Lyrics

 

Vishnu sahasranama English Lyrics with meaning – The Spiritual Talks (the-spiritualtalks.com)

 

Vishnu Sahasranama English Lyrics with meaning

 

Along with Lord Brahma and Shiva, Lord Vishnu is one of the most important gods in the Hindu Pantheon. Lord Vishnu is known as the preserver and guardian of men because he protects the order of dharma and the created universe. He appears on Earth in various incarnations to fight demons so the cosmic harmony on the planet remains balanced. Lord Shri Vishnu ji is the maintainer of this world. He nurtures all the living beings of this universe. There is always auspicious result of his worship and praise.

It’s been scientifically proved that chanting Vishnu Sahasranamam cures one of depression, stress,anxiety and improves memory power.

But if you can’t chant it, just saying Ram Ram would be sufficient. Chant it as much as you can.

When you are in your bed and chanting his name, Ram sits and listens . When you are sitting and chanting his name, he stands up and listens. When you stand up and chant, he dances with joy and listens to you. And when you are chanting it often, he just opens the door of Vaikuntha for you.

 

 

Vishnu sahasranama english lyrics

 

 

Shuklaambar-dharam vishnum 

shashi-varnam chatur-bhujam |

Prasann-vadanam dhyaayet

sarv-vighnop-shaantaye || 1 ||

 

Yasya dvirad-vaktraadyah

paari-shadyah parah shatam |

Vighnam nighnanti satatam

vishvaksenam tamaa-shraye || 2 ||

 

Vyasam vashishth naptaaram

shaktaih pautram kalmasham |

Parashar-aatmajam vande

shuk-taatam tapo-nidhim || 3 ||

 

Vyaasaya vishnuroopaya

vyasa roopaya vishnave |

Namo vai brahma nidhye

vashishthaya namo nama || 4 ||

 

Avikaaraaya shuddhaya

nityaaya parmaatmane |

Sadaik roop roopaaya

vishnave sarv jishave || 5 ||

 

Yasya smaran-maatren

janm sansaar bandh-naat |

Vimuchyate namastasmai

vishnave prabh-vishnave || 6 ||

 

Om namo vishnave prabh-vishnave |

 

Shri Vaishampaayan uvacha –

 

Shrutva dharmaan sheshen

paavanani cha sarvashah |

Yudhishthirah shaant-navam

punare-vaabhya-bhaashat || 7 ||

 

Yudhisthir uvacha —

 

Kimekam daivatam loke kim

vaapyekam paraayanam |

Stuvantah kam kamar-chantah

praap-nuyur maanavah shubham || 8 ||

 

 

 

 

Yudhishthir asked 

 

Ko dharmah sarv-dharmaa-

naam bhavtah parmo mata |

Kim japan-muchyate jantur-

janm-sansaar-bandhanaat || 9 ||

 

Bhishma uvacha

 

Jagat-prabhum dev-devam-

anantam purushottamam |

Stuvan nama-sahasren

purushah sat-totthitah || 10 ||

 

Bhishma replied:

 

Tamev chaarchayan-nityam

bhaktya purushamavyayam |

Dhyaayan stuvan namasyamscha

yajamaanastamev cha || 11 ||

 

Anaadi-nidhanam vishnum

sarv-lok-maheshvaram |

Lokaa-dhyaksham stuvan-nityam

sarv-duhkhadigo bhavet || 12 ||

 

Brahmanyam sarv-dharmagyam

lokaanaam keerti-vardhanam |

Lok-naatham mahad-bhootam

sarv-bhoot-bhavod-bhavam || 13 ||

Esh me sarv-dharma-nama

dharmo’dhiktamo matah |

Yad-bhaktya pundarikaaksham

stavairar-chen-narah sada || 14 ||

 

Paramam yo mahat-tejah

paramam yo mahat-tapah |

Paramam yo mahad-brahma

paramam yah paraayanam || 15 ||

 

Pavitraa-naam pavitram yo

mangalaanaam  cha mangalam |

Daivatam devata-naam cha

bhoota-naam yo’vyayah pita || 16 ||

 

Yatah sarvaani bhootaani

bhavantyaadi-yugaa-game |

Yasmimscha pralayam yaanti

pun-rev yugakshaye || 17 ||

 

Tasya lok-pradhaanasya

jagan-naathasya bhoopate |

Vishnornaam-sahasram me

shrnu paap-bhayaapaham || 18 ||

Yaani naamaani gaunaani

vikhyaataani mahaatmanah |

Rshibhih parigeetaani taani

vakshyaami bhootaye || 19 ||

 

Rshir-naam-naam sahasrasya

ved-vyaaso mahamunih |

Chhando’nushtup tatha devo

bhagvaan devakisutah || 20 ||

 

Amrtaam-shood-bhaavo

beejam shaktirdevakinandana |

Trisama hridayam tasya

santyarthe viniyojyate || 21 ||

 

Vishnum jishnum mahavishnum

prabhavishnum maheshvaram |

Anek-rupa daityantam

 namami puruottamam || 22 ||

 

Poorva-nyaasah

 

Shri Ved vyasa uvacha –

 

Om asya Shri-vishnor-divya-sahasranama-stotra-maha-mantrasya ||                                                                   

Shri Ved Vyaaso bhagavan rishih |                                                                                                                 

Anushtup chhandah |                                                                                                                                     

Shri-mahavishnuh paramatma shriman-narayano devta |

Amritaam-shood-bhavo bhanu-riti beejam |                                                                                             

Devakinandanah srishteti shaktih |

Udbhavah kshobhano deva iti paramo mantrah |

Shankh-bhrinnandaki chakreeti keelkam |

Sharngadhanva gadadhara ityastram |

Rathaang-paani-rakshobhya iti netram |

Trisaama saamgah saameti kavacham |                                                                                                             

Anandam par-brahmeti yonih |

Rituh sudarshanah kaal iti digbandhah |

Shri Vishvaroop iti dhyānam |

Shri Maha-Vishnu-preet-yartham

sahasranaam jape viniyogah ||
 

 

|| Ath Nyasah ||

 

Om shirasi Ved Vyasa rishiye namah |

Mukhe anushtup-chhandase namah |

Hridi Shri Krishn parmaatm devtaayai namah |

Guhye amritaam shood-bhavo bhanu-riti beejaaya namah |

Paada-yor-devakinandanah srishteti shaktaye namah |

Sarvaange shankh bhrinnandaki chakreeti keelakaya namah |

Kar-sampute mam Shri Krishnpreetyarthe jape viniyogaaya namah |

 

Iti Rishayaadi nyasah ||

 

|| Ath Karanyasah ||


Om Vishvam
Vishnur vashatkaar it-yangushtaabyaam namah |

Amritaam-shood-bhavo bhanu-riti tarjanibhyaam namah |

Brahmanyo brahm krid brahmeti madhyamaabhyaam namah |

Suvarn bindu rakshobhya ityanaamikaabhyaam namah |

Nimisho’nimishah shragveeti kanishthi kaabhyaam namah |

Rathaang paani rakshobhya iti kar tal kar prishhaabhyaam namah |

 

Iti karanyaasah ||

 

|| Ath Shadanga nyasah ||


Om Vishvam
Vishnur vashatkaar iti hridyaaya namah |

 

Amritaam shood bhavo bhanuriti shirase namah |

Brahmanyo brahm krid brahmeti shikhaayai namah |

Suvarn bindurakshobhya iti kavachaaya namah |

Nimisho’nimishah sragveeti netra trayaaya namah |

Rathaang paani rakshobhya ityastraaya namah |

 

Iti Shadaang Nyaasah ||

 

Shri Krishn preetyarthe Vishnor divya sahasranaam jap maham Karishye iti sankalpah |

|| Ath Dhyānam ||

 

Ksheero dhanvat pradeshe shuci mani

Vilsat saikater maukti kaanaam|

Maalaak lriptaa sanasthah sphatik

Manini bhair maukti kair manditaangah |

Shubhrair bhrairad bhrairu pari

Virchitair mukt peeyush varshah|

Aanandi nah puneeyaadari nalin 

Gadaa shankh paanir mukundah || 1 ||

  

Bhooh paadau yasya naabhir viyad

sur nilash Chandra sooryau cha netre|

Karna vaashah shiro-Dyaur mukh mapi

dahano yasya vaasteya mabdhih |

Antahstham yasya vishvam sur nar

khag gobhogi Gandharva daityaih |

Chitram ram ramyate tam Tribhuvan

vapusham Vishnu meesham namaami || 2||


Om Shaantaa kaaram
bhujag

shayanam Padma naabham suresham|

Vishvaa dhaaram gagan sadrisham

Megh varnam shubhaangam |

Lakshmi kaantam kamal nayanam

Yogi bhir dhyaan gamyam|

Vande Vishnum bhav bhayaharam

Sarv lokaik naatham || 3 ||

 

Megh Shyaamam peet kausheya vaasam
Shri Vatsaankam kaustubhod bhaasitaangam |
Pun
yopetam pundari kaaya taaksham
Vishnum
vande sarv lokaik naatham || 4 ||

 

Namah samast bhoota naamaadi

Bhootaaya bhoo bhrite |

Anek roop roopaaya

Vishnave prabh Vishnave || 5 ||

 

Sa-shankh chakram sa-kireet kundalam
Sa-pee
tvastram sar seeru hekshanam |
Sahaa
r vaksha sthal kaustubh shriyam
Namaa
mi Vishnum shirsaa chaturbhurjam || 6 ||

 

Chaayayaam paarijatasya

hem sinhaasano pari|

Aasinamambud Shyam

maayataaksh malankritam |

Chandraananam chaturbaahum

shrivatsankit vakshasam|

Rukmini satyabhaamaabhyaam

sahitam krishnamaashraye || 7 ||

 

|| stotram ||

|| hari om ||

 

Vishvam Vishur Vashatkaaro Bhoot-bhavya-bhavat-prabhuh |

Bhoot-krid Bhoot-bhrid Bhaavo Bhoot-aatma Bhoot-bhaavanah || 1 ||

 

Poot-aatma Parmaatma cha Muktaanaam-paramaa-gatih |

Avyayah Purushah Saakshi Kshetragyo‘kshar ev cha || 2 ||

 

Yogo Yog-vidaam-neta Pradhaan-Purusheshvarah |

Naar-singh-vapuh Shrimaan Keshavah Purushottamah || 3 ||

 

Sarvah Sharvah Shivah Sthaanur-Bhootaadir Nidhir-avyayah |

Sambhavo Bhaavno Bhartaa Prabhavah Prabhur Ishvarah || 4 ||

 

Svayambhooh Shambhur Adityah Pushkaraaksho Mahaasvanah |

Anaadi-nidhano Dhaata Vidhaata dhāturuttama || 5 ||

 

Aprameyo Hrishikeshah Padmanaabho’Marprabhuh |

Vishvakarma Manus-Tvashta Sthavishhah Sthaviro-dhruva || 6 ||

 

Agraahyah Shaashvatah Krishno Lohitaakshah Pratardanah |

Prabhutas Trik-kub-dhaama Pavitram Mangalam-param || 7 ||

 

Ishaanah Praandah Praano Jyeshthah Shreshthah Prajapatih |

Hiranyagarbho Bhoogarbho Madhavo Madhusoodanah || 8 ||

 

Ishvaro Vikrami Dhanvi Medhaavi Vikramah Kramah |

Anuttamo Duraadharshah Kritagya Kritir Aatmavaan || 9 ||

 

Sureshah Sharanam Sharma Vishvaretah Praja-bhavah |

Ahah Samvatsaro Vyaalah Pratyayah Sarvadarshanah || 10 ||

 

Ajah Sarveshvarah Siddhah Siddhih Sarvaadir-Achyutah |

Vrishaakapir-Ameyaatma Sarv-yog-vinihsritah || 11 ||

 

Vasur-Vasumanah Satyah Samaatma Sammitah Samah |

Amoghah Pundarikaaksho Vrishkarma Vrishakritih || 12 ||

 

Rudro Bahu-shira Babhrur-Vishvayonih Shuchi-shravah |

Amritah Shaashvat-Sthanur Vararoho Mahaa-tapah || 13 ||

 

Sarvagah Sarvavid-bhanur Vishvakseno Janaardanah |

Vedo Ved-vid Avyango Vedaango Ved-vit Kavih || 14 ||

 

Lokadhyakshah Suradhyaksho Dharmadhyakshah Kriakritah |

Chaturaatma Chaturvyoohas-Chaturdamashtrah-Chaturbhujah || 15 ||

 

Bhrajishnur Bhojanam Bhokta Sahishnur Jagadadijah |

Anagho Vijayo Jeta Vishvayonih Punarvasuh || 16 ||

 

Upendro Vamanah Praamshur-Amoghah Shuchir-Urjitah |

Ateendrah Samgrahah Sargo Dhritaatma Niyamo Yamah || 17 ||

 

Vedyo Vaidyah Sadayogi Veerhaa Madhavo Madhuh |

Ateendrayo Mahamaayo Mahotsaaho Mahabalah || 18 ||

 

Mahabuddhir Maha-veeryo Maha-Shaktir Maha-dyutih |

Anirdeshya-vapuh Shriman Ameyaatma Mahadridhrik || 19 ||

 

Maheshvaaso Mahibharta Shrinivasah Sataam-gatih |

Aniruddhah Suranando Govindo Govidaam-patih || 20 ||

 

Mareechir Damano Hamsah Suparno Bhujgottamah |

Hiranyanabhah Sutapah Padmanaabhah Prajapatih || 21 ||

 

Amrityuh Sarvadrik Simhah Sandhaata Sandhimaan Sthirah |

Ajo Durmarshanah Shaashta Vishrutaatma Surariha || 22 ||

 

Gurur Gurutamo Dhaam Satyah Satya-Parakramah |

Nimisho’Nimishah Shragvi Vachaspatir-udaar-dhih || 23 ||

 

Agranir Graamneeh Shriman Nyaayo Neta Sameeranah |

Sahasra-moordha Vishvaatma Sahasraakshah Sahasrapaat || 24 ||

 

Aavartano Nivrittaatma Samvritah Sam-pramardanah |

Ahah-Samvartako Vahnir Anilo Dharanidharah || 25 ||

 

suprasāda prasannātmā viśvadhgviśvabhugvibhu |

satkartā satkta sādhurjahnurnārāyao nara || 26 ||

 

asakhyeyo’prameyātmā viśiṣṭa śiṣṭakcchuci |

siddhārtha siddhasakalpa siddhida siddhisādhana || 27 ||

 

vṛṣāhi vṛṣabho viṣṇurvṛṣaparvā vṛṣodara |

vardhano vardhamānaśca vivikta śrutisāgara || 28 ||

 

subhujo durdharo vāgmī mahendro vasudo vasu |

naikarūpo bhadrūpa śipiviṣṭa prakāśana || 29 ||

 

ojastejodyutidhara prakāśātmā pratāpana |

ddha spaṣṭākaro mantraścandrāśurbhāskaradyuti || 30 ||

 

amtāśūdbhavo bhānu śaśabindu sureśvara |

auadha jagata setu satyadharmaparākrama || 31 ||

 

bhūtabhavyabhavannātha pavana pāvano’nala |

kāmahā kāmaktkānta kāma kāmaprada prabhu || 32 ||

 

yugādikdyugāvarto naikamāyo mahāśana |

adśyo vyaktarūpaśca sahasrajidanantajit || 33 ||

 

iṣṭo’viśiṣṭa śiṣṭeṣṭa śikhaṇḍī nahuo vṛṣa |

krodhahā krodhaktkartā viśvabāhurmahīdhara || 34 ||

 

acyuta prathita prāa prāado vāsavānuja |

apānidhiradhiṣṭhānamapramatta pratiṣṭhita || 35 ||

 

skanda skandadharo dhuryo varado vāyuvāhana |

vasudevo bhadbhānurādideva purandara || 36 ||

 

aśokastāraastāra śūra śaurirjaneśvara |

anukūla śatāvarta padmī padmanibhekaa || 37 ||

 

padmanābho’ravindāka padmagarbha śarīrabht |

maharddhirddho vddhātmā mahāko garuadhvaja || 38 ||

 

atula śarabho bhīma samayajño havirhari |

sarvalakaalakayo lakmīvān samitiñjaya || 39 ||

 

vikaro rohito mārgo heturdāmodara saha |

mahīdharo mahābhāgo vegavānamitāśana || 40 ||

 

udbhava kobhao deva śrīgarbha parameśvara |

karaa kāraa kartā vikartā gahano guha || 41 ||

 

vyavasāyo vyavasthāna sasthāna sthānado dhruva |

pararddhi paramaspaṣṭastuṣṭa puṣṭa śubhekaa || 42 ||

 

rāmo virāmo virajo mārgo neyo nayo’naya |

vīra śaktimatā śreṣṭho dharmo dharmaviduttama || 43 ||

 

vaikunha purua prāa prāada praava pthu |

hirayagarbha śatrughno vyāpto vāyuradhokaja || 44 ||

 

tu sudarśaa kāla parameṣṭhī parigraha |

ugra savatsaro dako viśrāmo viśvadakia || 45 ||

 

vistāra sthāvarasthāu pramāa bījamavyayam |

artho’nartho mahākośo mahābhogo mahādhana || 46 ||

 

anirviṇṇa sthaviṣṭho’bhūrdharmayūpo mahāmakha |

nakatranemirnakatrī kama kāma samīhana || 47 ||

 

yajña ijyo mahejyaśca kratu satra satā gati |

sarvadarśī vimuktātmā sarvajño jñānamuttamam || 48 ||

 

suvrata sumukha sūkma sughoa sukhada suht |

manoharo jitakrodho vīrabāhurvidāraa || 49 ||

 

svāpana svavaśo vyāpī naikātmā naikakarmakt |

vatsaro vatsalo vatsī ratnagarbho dhaneśvara || 50 ||

 

dharmagubdharmakddharmī sadasatkaramakaram |

avijñātā sahasrāśurvidhātā ktalakaa || 51 ||

 

gabhastinemi sattvastha siho bhūtamaheśvara |

ādidevo mahādevo deveśo devabhdguru || 52 ||

 

uttaro gopatirgoptā jñānagamya purātana |

śarīrabhūtabhdbhoktā kapīndro bhūridakia || 53 ||

 

somapo’mtapa soma purujitpurusattama |
vinayo jaya
satyasadho dāśārha sāttvatāpati || 54 ||

 

jīvo vinayitā sākī mukundo’mitavikrama |

ambhonidhiranantātmā mahodadhiśayo’ntaka || 55 ||

 

 ajo mahārha svābhāvyo jitāmitra pramodana |

ānando nandano nanda satyadharmā trivikrama || 56 ||

 

mahari kamilācārya ktjño medinīpati |

tripadastridaśādhyako mahāśṛṅga ktāntakt || 57 ||

 

mahāvarāho govinda suea kanakāgadī |

guhyo gabhīro gahano guptaścakragadādhara || 58 ||

 

vedhā svāgo’jita kṛṣṇo dṛḍha sakarao’cyuta |

varuo vāruo vka pukarāko mahāmana || 59 ||

 

bhagavān bhagahā”nandī vanamālī halāyudha |

ādityo jyotirāditya sahiṣṇurgatisattama || 60 ||

 

sudhanvā khaṇḍaparaśurdāruo draviaprada |

divaspk sarvadgvyāso vācaspatirayonija || 61 ||

trisāmā sāmaga sāma nirvāa bheaja bhiak |

sanyāsakcchama śānto niṣṭhā śānti parāyaam || 62 ||

 

śubhāga śāntida sraṣṭā kumuda kuvaleśaya |

gohito gopatirgoptā vṛṣabhāko vṛṣapriya || 63 ||

 

anirvartī nivttātmā sakeptā kemakcchiva |

śrīvatsavakā śrīvāsa śrīpati śrīmatāvara || 64 ||

 

śrīda śrīśa śrīnivāsa śrīnidhi śrīvibhāvana |

śrīdhara śrīkara śreya śrīmāllokatrayāśraya || 65 ||

 

svaka svaga śatānando nandirjyotirgaeśvara |

vijitātmā‘vidheyātmā satkīrtiśchinnasaśaya || 66 ||

 

udīra sarvataścakuranīśa śāśvatasthira |

bhūśayo bhūao bhūtirviśoka śokanāśana || 67 ||

 

arcimānarcita kumbho viśuddhātmā viśodhana |

aniruddho’pratiratha pradyumno’mitavikrama || 68 ||

 

kālaneminihā vīra śauri śūrajaneśvara |

trilokātmā trilokeśa keśava keśihā hari || 69 ||

 

kāmadeva kāmapāla kāmī kānta ktāgama |

anirdeśyavapurviṣṇurvīro’nanto dhanañjaya || 70 ||

 

brahmayo brahmakd brahmā brahma brahmavivardhana |

brahmavid brāhmao brahmī brahmajño brāhmaapriya || 71 ||

 

mahākramo mahākarmā mahātejo mahoraga |

mahākraturmahāyajvā mahāyajño mahāhavi || 72 ||

 

stavya stavapriya stotra stuti stotā raapriya |

pūra pūrayitā puya puyakīrtiranāmaya || 73 ||

 

manojavastīrthakaro vasuretā vasuprada |

vasuprado vāsudevo vasurvasumanā havi || 74 ||

 

sadgati satkti sattā sadbhūti satparāyaa |

śūraseno yaduśreṣṭha sannivāsa suyāmuna || 75 ||

 

bhūtāvāso vāsudeva sarvāsunilayo’nala |

darpahā darpado dpto durharo’thāparājita || 76 ||

 

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |

anekamūrtiravyakta śatamūrti śatānana || 77 ||

 

eko naika sava ka ki yat tatpadamanuttamam |

lokabandhurlokanātho mādhavo bhaktavatsala || 78 ||

 

suvaravaro hemāgo varāgaścandanāgadī |

vīrahā viama śūnyo ghtāśīracalaścala || 79 ||

 

amānī mānado mānyo lokasvāmī trilokadhk |

sumedhā medhajo dhanya satyamedhā dharādhara || 80 ||

 

tejovṛṣo dyutidhara sarvaśastrabhtā vara |

pragraho nigraho vyagro naikaśṛṅgo gadāgraja || 81 ||

 

caturmūrtiścaturbāhuścaturvyūhaścaturgati |

caturātmā caturbhāvaścaturvedavidekapāt || 82 ||

 

samāvarto’nivttātmā durjayo duratikrama |

durlabho durgamo durgo durāvāso durārihā || 83 ||

 

śubhāgo lokasāraga sutantustantuvardhana |

indrakarmā mahākarmā ktakarmā ktāgama || 84 ||

 

udbhava sundara sundo ratnanābha sulocana |

arko vājasana śṛṅgī jayanta sarvavijjayī || 85 ||

 

suvarabindurakobhya sarvavāgīśvareśvara |

mahāhrado mahāgarto mahābhūto mahānidhi || 86 ||

 

kumuda kundara kunda parjanya pāvano’nila |

amtāśo’mtavapu sarvajña sarvatomukha || 87 ||

 

sulabha suvrata siddha śatrujicchatrutāpana |

nyagrodho’dumbaro’śvatthaścāūrāndhraniūdana || 88 ||

 

sahasrarci saptajihva saptaidhā saptavāhana |

amūrtiranadho’cintyo bhayakdbhayanāśana || 89 ||

 

aurbhatkśa sthūlo guabhnnirguo mahān |

adhta svadhta svāsya prāgvaśo vaśavardhana || 90 ||

 

bhārabht kathito yogī yogīśa sarvakāmada |

āśrama śramaa kāma suparo vāyuvāhana || 91 ||

 

dhanurdharo dharnuvedo daṇḍo damayitā dama |

aparājita sarvasaho niyantā‘niyamo’yama || 92 ||

 

sattvavān sāttvika satya satyadharmaparāyaa |

abhiprāya priyārho’rha priyakt prītivardhana || 93 ||

 

vihāyasagatirjyoti surucirhutabhugvibhu |

ravirvirocana sūrya savitā ravilocana || 94 ||

 

ananto hutabhugbhoktā sukhado naikajo’graja |

anirviṇṇa sadāmarī lokādhiṣṭhānamadbhuta || 95 ||

 

sanātsanātanatama kapila kapiravyaya |

svastida svastiktsvasti svastibhuksvastidakia || 96 ||

 

araudra kuṇḍalī cakrī vikramyūrjitaśāsana |

śabdātiga śabdasaha śiśira śarvarīkara || 97 ||

 

akrūra peśalo dako dakia kamiāvara |

viddhattamo vītabhaya puyaśravaakīrtana || 98 ||

 

uttārao duktihā puyo dusvapnanāśana |

vīrahā rakaa santo jīvana paryavasthita || 99 ||

 

anantarūpo’nantaśrīrjitamanyurbhayāpaha |

caturaśro gabhīrātmā vidiśo vyādiśo diśa || 100 ||

 

anādirbhūrbhuvo lakmī suvīro rucirāgada |

janano janajanmādirbhīmo bhīmaparākrama || 101 ||

 

ādhāranilayo’dhātā pupahāsa prajāgara |

ūrdhvaga satpathācāra prāada praava paa || 102 ||

 

pramāa prāanilaya prāabhtprāajīvana |

tattva tattvavidekātmā janmamtyujarātiga || 103 ||

 

bhūrbhuvasvastarustāra savitā prapitāmaha |

yajño yajñapatiryajvā yajñāgo yajñavāhana || 104 ||

 

yajñabhd yajñakd yajñī yajñabhug yajñasādhana |

yajñāntakd yajñaguhyamannamannāda eva ca || 105 ||

 

ātmayoni svayajāto vaikhāna sāmagāyana |

devakīnandana sraṣṭā kitīśa pāpanāśana || 106 ||

 

śakhabhnnandakī cakrī śārgadhanvā gadādhara |

rathāgapāirakobhya sarvapraharaāyudha || 107 ||

sarvapraharaāyudha om nama iti |

 

vanamālī gadī śārgī śakhī cakrī ca nandakī |
śrīmān nārāyao viṣṇurvāsudevo’bhirakatu || 108 ||

 

śrī vāsudevo’bhirakatu om nama iti |

 

Phal Shruti

 

Bheeshm uvaca:

 

itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam || 1 ||

 

Thus was told by Bheeshma,
All the holy thousand names,
Of Kesava who is great.

 

ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet |
nāśubhaṁ prāpnuyāt kiñcit sōmutreha ca mānavaḥ || 2 ||

 

He who hears or sings,
It all without fail,
In all days of the year,
Will never get in to bad,
In this life and after.

 

vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavet |
vaiśyō dhanasamṛddhaḥ syāt śūdrassukhamavāpnuyāt || 3 ||

 

The Brahmin will get knowledge,
The kshatriya will get victory,
The vaisya will get wealth,
The shudra will get pleasures,
By reading these.

 

dharmārthī prāpnuyāddharmam arthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajām || 4 ||

 

He who seeks Dharma,
He who seeks wealth,
He who seeks pleasures,
He who seeks children,
Will all without fail,
Get what they want.

 

bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |

sahasraṁ vāsudevasya nāmnāmetat prakīrtayet || 5 ||

 

The Bhakta (devotee) who always waking up early getting clean and directing the mind in Vaasudeva , chants this SahasraNaam.

 

yaśaḥ prāpnōti vipulaṁ yāti prādhānyameva ca |

acalāṁ śriyamāpnōti śreyaḥ prāpnōtyanuttamam || 6 ||

 

One gets long fame of knowing great things, gets stable money, and gets unseconded Punya.

 

na bhayaṁ kvacidāpnōti vīryaṁ tejaśca viṁdati |

bhavatyarōgō dyutimān balarūpaguṇānvitaḥ || 7 ||

 

He never gets fears, and his valour and resplendence increases. He is freed of diseases and has a resplendence of lightning with strong body and qualities.

 

rōgārtō mucyate rōgādbaddhō mucyeta bandhanāt |

bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||

 

Who is diseased is freed of diseases, who is in bondage is freed, a feared person is freed of fear, and an afflicted person is freed of problems.

 

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |

stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 ||

 

The person who always reads this SahasraNaama with full devotion for Purushottama Vishnu , is easily freed from obstacles.

 

vāsudevāśrayō martyō vāsudevaparāyaṇaḥ |

sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||

 

Who is in refuge of Vaasudeva, and is utmostly devoted to Him, that mortal being is freed of all sins and attains the Supreme Brahman.

 

na vāsudevabhaktānāmaśubhaṁ vidyate kvacit |

janmamṛtyujarāvyādhibhayaṁ naivōpajāyate || 11 ||

 

The devotees of Vasudeva the great,
Never fall into days that are difficult,
And never forever suffer,
Of birth, death, old age and fear.

 

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |

yujyetātmāsukhakṣāmtiśrīdhṛtismṛtikīrtibhiḥ || 12 ||

 

He who sings these names with devotion,
And with Bhakthi,
Will get pleasure the great,
Patience to allure,
Wealth to attract,
Bravery and memory to excel.

 

na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |

bhavanti kṛtapuṇyānāṁ bhaktānāṁ puruṣōttame || 13 ||

 

The devotee of the Lord Purushottama,
Has neither anger nor fear,
Nor avarice and nor bad thoughts.

 

dyaussacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |

vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||

 

All this world of sun and stars,
Moon and sky, Sea and the directions,
Are but borne by valour the great,
Of the great god Vasudeva.

 

sasurāsuragandharvaṁ sayakṣōragarākṣasam |

jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 ||

 

All this world,
Which moves and moves not,
And which has devas, rakshasas and Gandharwas,
And also asuras and nagas,
Is with Lord Krishna without fail.

 

indriyāṇi manō buddhiḥ sattvaṁ tejō balaṁ dhṛtiḥ |

vāsudevātmakānyāhuḥ, kṣetraṁ kṣetrajña eva ca || 16 ||

 

The learned ones say,
That all the limbs,
Mind, wisdom, and thought,
And also strength, bravery, body and the soul,
Are full of Vasudeva.

 

sarvāgamānāmācāraḥ prathamaṁ parikalypate |

ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||

 

Rule of life was first born
And from it came Dharma,
And from it came Achyutha the Lord.

 

ṛṣayaḥ pitarō devā mahābhūtāni dhātavaḥ |

jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇōdbhavam || 18 ||

 

All the sages,
All the ancestors,
All the devas,
All the five elements,
All the pleasures,
All the luck,
All that moves,
All that does not move,
All came only,
From the great Narayana.

 

yōgō jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādikarma ca |

vedāśśāstrāṇi vijñānametatsarvaṁ janārdanāt || 19 ||

 

The art of Yoga
And the science of Sankhya.
The treasure of knowledge.
The divine art of sculpture.
And all Vedas and sciences,
All these came from Janardhana.

 

ekō viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ |
trīn–lōkānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||

 

Vishnu is many,
But He is one,
And he divides himself,
And exists in all beings,
That is in three worlds,
And rules all of them,
Without death and decay

 

imaṁ stavaṁ bhagavatō viṣṇōrvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 ||

 

He who desires fame and pleasure,
Should chant these verses, sung by Vyasa,
Of this great stotra of Vishnu without fail.

 

viśveśvaramajaṁ devaṁ jagataḥ prabhavāpyayam |
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam || 22 ||
|| na tē yāṁti parābhavam ōṁ nama iti ||

 

He will never fail,
Who sings the praise of the Lord,
Of this universe,
Who does not have birth,
Who is always stable,
And who shines and sparkles,
And has lotus eyes.
Om Nama He will not fail.

 

Arjuna uvāca

padmapatra viśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||

Arjuna said:

Oh God Who has eyes,
Like the petals of lotus,
Oh God, Who has a lotus,
On his stomach,
Oh God, Who has eyes,
Seeing all things,
Oh God, Who is the Lord,
Of all devas,
Please be kind,
And be shelter,To all your devotees,
Who come to you with love.

 

Srī Bhagavānuvāca

 

yō māṁ nāmasahasrēṇa stōtumicchati pāṁḍava |
sōhamēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||

 

|| stuta ēva na saṁśaya ōṁ nama iti ||

 

The Lord said:
He who likes, Oh Arjuna,
To sing my praise,
Using these thousand names,
Should know Arjuna ,
That I would be satisfied,
By his singing of,
Even one stanza ,
Without any doubt.
Om Nama without any doubt.

 

vyāsa uvāca

 

vāsanādvāsudēvasya vāsitaṁ tē jagatrayam |
sarvabhūtanivāsōsi vāsudēva namōstu tē || 25 ||

|| śrīvāsudēva namōstuta ōṁ nama iti ||

 

Vyasa said:

My salutations to you Vasudeva,
Because you who live in all the worlds,
Make these worlds as places ,
Where beings live,
And also Vasudeva,
You live in all beings,
As their soul.
Om Nama salutations to Vasudeva.

 

Pārvatyuvāca

kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṁḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||

 

Parvathi said:

I am desirous to know oh Lord,
How the scholars of this world,
Will chant without fail,
These thousand names,
By a method that is easy and quick.

 

Iśvara uvāca

rīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāmatattulyaṁ rāmanāma varānanē || 27 || (Chant this shloka 3 times)

 

|| śrī rāmanāma varānana ōṁ nama iti ||

 

Lord Shiva said:

Hey beautiful one,
I play with Rama always,
By chanting Rama Rama and Rama,
Hey lady with a beautiful face,
Chanting of the name Rama ,
Is same as the thousand names.
Om Nama Rama Nama Rama.

 

Brahmōvāca

 

namōstvanaṁtāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭiyugadhāriṇē namaḥ || 28 ||

 

|| sahasrakōṭiyugadhāriṇē nama ōṁ nama iti ||

 

Brahma said:

Salutations to thee oh lord,
Who runs the immeasurable time,
Of thousand crore yugas,
Who has no end,
Who has thousand names,
Who has thousand forms,
Who has thousand feet,
Who has thousand eyes,
Who has thousand heads,
Who has thousand arms,
And Who is always there.
Om Nama He who runs thousand crore yugas.

 

sanjaya uvāca

 

yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||

 

Sanjaya said:

Where Krisna, the king of Yogas,
And where the wielder of bow,
Arjuna is there,
There will exist all the good,
All the the victory,
All the fame ,
And all the justice.
In this world.

 

śrībhagavānuvāca

 

ananyāściṁtayaṁtō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||

 

Sri Bhagavan said:

I would take care,
Of worries and cares of Him,
Who thinks and serves me ,
Without any other Thoughts,

 

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya saṁbhavāmi yugē yugē || 31 ||

 

To take care of Dharma,
To protect those who are good,
And to destroy all who are bad.
I will be born from time to time.

 

ārtā viṣaṇṇāḥ śithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavaṁti || 32 ||

 

If he who is worried,
If he who is sad,
If he who is broken,
If he who is afraid,
If he who is severely ill,
If he who has heard tidings bad,
Sings Narayana and Narayana,
All his cares would be taken care of.

 

Kaayena Vaacaa Manase-Indriyairvaa

Buddhy-Aatmanaa Va-Anusrta-Svabhaavaat |

Karoti Yad-Yat-Sakalam Parasmai

Naaraayannayeti Samarpayet-Tat || 

 

Whatever I do with the Body, Speech, Mind or the Sense Organs, either by discrimination of the Intellect, or by the deeper feelings of the Heart, or by the existing Tendencies of the Mind, I Do them All (i.e. Whatever work is to be done) without Ownership, and I Surrender them at the feet of Sri Narayana.

 

॥ Iti Shri Vishnordivyasahasranamastotram sampoornam॥

॥ Om Tat Sat ॥

 

Vishnu Sahasranama English Lyrics

 

 

Vishnu Sahasranama Hindi Lyrics & meaning

 

Vishnu sahasranama English Lyrics with meaning – The Spiritual Talks (the-spiritualtalks.com)

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

 

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

 

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

 

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!